This page has not been fully proofread.

34
 
THE RAMAYANA
 
स हत्वा राक्षसान् सर्वान् यशघ्नान् र नन्दनः ।
ऋषिभिः पूजितस्सम्यग् यथेन्द्रो विजये पुरा ॥
 
Having killed all the Rakshasas who
were ruining the sacrifices, Rama, the
delight of the Raghus, was duly honoured
by the sages, even as Indra was in days
of old, on his victory.
 
अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः ।
निरीतिका दिशो दृष्ट्वा काकुत्स्थमिदमब्रवीत् ॥
 
Then, after the sacrifice was over,
Visvamitra the great ascetic, after looking
round in all the directions which had been
rendered free from all troubles, said thus
to Rama :
 
कृतार्थोऽस्मि महाबाहो कृतं गुरुवचस्त्वया ॥
 
"0 mighty-armed Rama ! I have gained
the command of your
my purpose, and
preceptor has been fulfilled by you.
मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति ।
यज्ञः परमधर्मिष्ठस्तस्य यास्यामहे वयम् ॥
त्वं चैव नरशार्दूल सहास्माभिर्गमिष्यसि ।
अद्भुतं च धनूरत्नं तत्र त्वं द्रष्टुमर्हसि ॥