This page has not been fully proofread.

YUDDHAKANDA
 
66
 
वसन्तं दण्डकारण्ये यं त्वं चीरजटाघरम् ।
 
अनुशोचसि काकुत्स्थं स त्वां कुशलमब्रवीत् ॥
अस्मिन् मुहूर्ते भ्रात्रा त्वं रामेण सह सङ्गतः ॥
 
That Rama whom you lament as living
in the forest of Dandaka wearing bark
garments and matted locks, that Rama
enquires of your welfare. In this very
moment, you will be reunited
brother Rama."
 
to
 
your
 
415
 
एवमुक्तो हनुमता भरतो भातृवत्सलः ।
हनुमन्तमुवाचेदं भरतः प्रियवादिनम् ॥
 
Being told thus by Hanuman, Bharata,
devoted to his brother, told these words to
Hanuman, who had spoken the glad news :
 
बहूनि नाम वर्षाणि गतस्य सुमहद्वनम् ।
शृणोम्यहं प्रीतिकरं मम नाथस्य कीर्तनम् ॥
 
Many indeed have been the years
since he went away to the great forest, and
now I hear my lord mentioned agreeably.
कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे ।
पति जीवन्तमानन्दो नरं वर्षशतादपि ॥