This page has not been fully proofread.

412
 
THE RAMAYANA
 
Being told thus, Rama replied to
Vibhishana :
 
तं विना कैकयीपुत्रं भरतं धर्मचारिणम् ।
न मे स्नानं बहुमतं वस्त्राण्याभरणानि च ॥
 
In the absence of Bharata, the son of
Kaikeyi, devoted to duty, the bath or
clothes or ornaments, are not to my liking.
 
उपस्थापय मे क्षिप्रं विमानं राक्षसेश्वर ।
अनुजानीहि मां सौम्य पूजितोऽस्मि विभीषण ॥
 
O Lord of the Rakshasas, bring quickly
to me the Vimana. O amiable one, give
ane leave to go. O Vibhishana, I am highly
honoured already.
 
ततः काञ्चनचित्राङ्गं तद्विमानं मनोजवम् ॥
निवेदयित्वा रामाय तस्थौ तत्र विभीषणः ॥
 
s
 
Then announcing that Vimana wrought
in gold and fleet like the mind, to Rama,
Vibhishana stood there.
 
आरुरोह ततो रामस्तद्विमानमनुत्तमम् ।
अङ्केनादाय वैदेहीं लज्जमानां यशस्विनीम् ।
लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता ॥