This page has not been fully proofread.

YUDDHAKANDA
 
भ्रातरं पश्य भरतं त्वच्छोकाद्व्रतधारिणम् ।
अभिषेचय चात्मानं पौरान गत्वा प्रहर्षय ॥
 
411:
 
Meet your brother Bharata who is prac-
tising penance on account of his sorrow
for you. Instal yourself as king and make
the citizens delighted."
 
एवमुक्त्वा तमामन्त्र्य दृष्टा जग्मुसुरा दिवम् ॥
 
Telling him thus and taking leave of
him, the gods went to heaven.
 
तां रात्रिमुषितं रामं सुखोत्थितमरिन्दमम् ।
अब्रवीत् भान्जलिर्वावरं जयं पृष्टा विभीषणः ॥
 

 
When Rama, the vanquisher of foes, had
spent that night and risen fresh next
morning, Vibhishana greeted him with the
cry of Victory' and said :
 
स्नानानि चणवस्त्राण्याभरणानि च ।
प्रतिगृह्णीष्व तत्सर्व मदनुग्रहकाम्यया ॥
 
"With a view to oblige me, please
make use of the bath, unguents, clothes
and ornaments."
 
एवमुक्तस्तु काकुत्स्थः प्रत्युवाच विभीषणम् ॥