This page has not been fully proofread.

YUDDHAKANDA
 
407
 
that this has been ordained by the gods
for the killing of Ravana,
 
• रावणं च रणे हत्वा देवास्ते परितोषिताः ।
भ्रातृभिस्सद्व राज्यस्थो दीर्घमायुरवाप्नुहि ॥
 
The 'gods are well satisfied by the kill-
ing of Ravana in battle. Firmly established
in your kingdom along with your brothers.
may you have long life."
 
इति ब्रुवाणं राजानं रामः प्राञ्जलिरब्रवीत् ॥
 
To the king who spoke thus, Rama
replied with folded hands:
 
कुरु प्रसादं धर्मश कैकेय्या भरतस्य च ।
सपुत्रां त्वां त्यजामीति यदुक्ता कैकयी त्वया ।
स शापः कैकयीं घोरः सपुत्रां न स्पृशेत् प्रभो ॥
"O knower of dharma, be gracious to
Kaikeyi and Bharata. O Lord, that curse
which was uttered to Kaikeyi by you
— I shall forsake you along with your son ', -
let not that terrible curse affect Kaikeyi or
her son."
 
---
 
स तथेति महाराजो राममुक्त्वा कृताञ्जलिम् ।
लक्ष्मणं च परिष्वज्य पुनर्वाक्य वाच ह ॥