This page has not been fully proofread.

406
 
THE RAMAYANA
 
एष राजा दशरथो विमानस्थः पिता तव ।
लक्ष्मणेन सह भ्रात्रा त्वमेनमभिवादय ॥
 
"This your father, king Dasaratha is
in the vimana. Salute him, along with
your brother Lakshmana."
 
महादेववचः श्रुत्वा राघवस्सहलक्ष्मणः ।
विमानशिखरस्थस्य प्रणाममकरोत् पितुः ॥
 
Hearing the words of Mahadeva, Raghava,
along with Lakshmana, made his obeisance
to his father seated high in the vimana.
 
हर्षेण महताऽऽविष्टः पुत्रं दशरथस्तदा ।
बाहुभ्यां संपरिष्वज्य ततो वाक्यं समाददे ॥
 
Experiencing the highest delight, and
embracing his son with both his hands,
Dasaratha then uttered these words:
 
न मे स्वर्गो बहुमतः सत्यं प्रतिष्टृणोमि ते ।
इदानीं तु विजानामि यथा सौम्य सुरेश्वरैः ।
वधार्थ रावणस्येदं विहितं पुरुषोत्तम ॥
 
" I swear to you truly; heaven itself
is not much to me. O amiable one,
foremost of mortals, I understand only now