This page has not been fully proofread.

YUDDHAKANDA
 
393
 
may
 
" O monkey, however much I
think about it, I do not see any fitting
reward to you who have brought pleasant
tidings to me.
 
हिरण्यं वा सुवर्ण वा रत्नानि विविधानि च ।
राज्यं वा त्रिषु लोकेषु नैतदर्हति भाषितुम् ॥
 
Silver, gold, various gems or the
sovereignty of the three worlds-none of
these deserves to be called a fit present for
you."
 
एवमुक्तस्तु वैदेह्या प्रत्युवाच प्लवङ्गमः ।
 
गृहीतप्राञ्जलिर्वाक्यं सोतायाः प्रमुखे स्थितः ॥
 
When told thus by Vaidehi, the monkey
Hanuman replied her with folded hands,
standing in front of her.
 
स्निग्धमेवंविधं वाक्यं त्वमेवार्हसि भाषितुम् ।
तवैतद्वचनं सौम्ये सारवत् स्निग्धमेव च ॥
 
"You alone can utter such affectionate
words. O amiable lady, these, your words,
are significant and affectionate.
 
इमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे ।
हन्तुमिच्छाम्यहं सर्वा यामिस्त्वं तर्जिता पुरा ।