This page has not been fully proofread.

387
 
राघवस्य वचः श्रुत्वा त्वरमाणो विभीषणः ।
संस्कारेणानुरूपेण योजयामास रावणम् ॥
 
YUDDHAKANDA
 
Hearing the words of Raghava, Vibhi-
shana performed the funeral rites of Ravana
fittingly and without delay.
 
राघवेणाभ्यनुज्ञातो मातलिः शक्रसारथिः ।
दिव्यं तं रथमास्थाय दिवमेवारुरोह सः ॥
 
Permitted by Raghava, Matali, the
charioteer of Indra, went up to heaven
taking his seat in that heavenly chariot.
 
अब्रवीच्च तदा रामो लक्ष्मणं दीप्ततेजसम् ॥
 
Then Rama said to Lakshmana, of
bright lustre.
 
विभीषणमिमं सौम्य लङ्कायामभिषेचय ।
 
अनुरक्तं च भक्तं च मम चैवोपकारिणम् ॥
 
"O amiable one, instal in Lanka this
Vibhishana who is affectionate and devoted
and likewise helpful to me,
 
एष मे परमः कामो यदीमं रावणानुजम् ।
लङ्कायां सौम्य पश्येयम् अभिषिक्तं विभीषणम्।