This page has not been fully proofread.

384
 
THE RAMAYANA
 
मैथिली सह रामेण विशोका विहरिष्यति ।
अल्पपुण्या त्वहं घोरे पतिता शोकसागरे ॥
Joined to Rama, Maithili will go about
rejoicing, free of all sorrow. But I, wretched
woman, have been immersed in the terrible
ocean of sorrow.
 
भ्रंशिता कामभोगेभ्यः साऽस्मि वीर वधात्तव ।
सैवान्येवास्मि संवृत्ता धिग् राज्ञां चञ्चलाः श्रियः ॥
 
O hero, by your death, I am deprived
of all my enjoyments. That same I have
now become, as it were a new person.
Fie on the fickle fortunes of royal
personages!
 
पिता दानवराजो मे भर्ता मे राक्षसेश्वरः ।
पुत्रो मे शक्रनिर्जेता इत्येवं गविता भृशम् ॥
 
I was indeed highly haughty because
my father was the king of the Danavas,
my husband the Lord of the Rakshasas
and my son the conqueror of Indra.
 
सत्यवाक् स महाभागो देवरो मे यदब्रवीत् ।
सोऽयं राक्षसमुख्यानां विनाशः पर्युपस्थितः ॥