This page has not been fully proofread.

382
 
THE RAMAYANA
 
मानुषं वपुरास्थाय विष्णुः सत्यपराक्रमः ।
सर्वैः परिवृतो देवैः वानरत्वमुपागतैः ॥
सर्वलोकेश्वरः साक्षाल्लोकानां हितकाम्यया ।
सराक्षसपरीवारं हतवांस्त्वां महाद्युतिः ॥
 
Vishnu himself, the lord of all the worlds
and of true prowess, and of great effulgence,
taking on a human body and surrounded
by all the gods who had assumed the
forms of monkeys, has killed you with all
your retinue of Rakshasas, for the purpose
of bringing about the welfare of the world.
 
इन्द्रियाणि पुरा जित्वा जितं त्रिभुवनं त्वया ।
स्मरद्भिरिव तद्वैरम् इन्द्रियैरेव निर्जितः ॥
 
Because you conquered your senses first,
all the three worlds were conquered by you.
As if remembering that enmity, you have
(now) been conquered by those
(self-same) senses.
 
अरुन्धत्या विशिष्टां तां रोहिण्याश्चापि दुर्मते ।
सीतां धर्षयता मान्यां त्वया ह्यसदृशं कृतम् ॥