This page has not been fully proofread.

YUDDHAKANDA
 
तदिदं वीर संप्राप्तं मया पूर्वे समीरितम् ।
काममोहपरीतस्य यत्ते न रुचितं वचः ॥
 
379
 
"O hero the warning which was uttered
by me before, and which, in the infatuation
of lust, did not ccmmend itself to you, has
now come true.
 
रामः शोकं समाविष्टमित्युवाच विभीषणम् ॥
 
To Vibhishana who was thus immersed
in sorrow, Rama said thus:
 
नैव विनष्टाः शोच्यन्ते क्षत्रधर्ममवस्थिताः ।
नैकान्तविजयो युद्धे भूतपूर्वः कदाचन ॥
परैर्वा हन्यते वीरः परान् वा हन्ति संयुगे ॥
 
"Those engaged on Kshatriya duties
ought not to be mourned thus, when they
die. Never before has victory in war been
all on one side.
 
A hero is either killed by enemies or he
kills his enemies in battle.
 
तदेवं निश्चयं दृष्ट्वा तत्त्वमास्थाय विज्वरः।
यदिहानन्तरं कार्य कल्प्यं तदनुचिन्तय ॥