This page has not been fully proofread.

YUDDHAKANDA
 
371
 
अब्रवीच्च तदा रामं सप्रतोदो रथे स्थितः ।
प्राञ्जलिर्मातलिर्वाक्यं सहस्राक्षस्य सारथिः ॥
 
the
 
Then Matali, the charioteer of

thousand-eyed Indra, seated in his chariot
with the reins in his hand, said with
folded hands these words to Rama:
 
सहस्राक्षेण काकुत्स्थ रथोऽयं विजयाय ते ।
दत्तस्तव महासत्त्व श्रीमन् शत्रुनिबर्हण ॥
 
"O Kakutstha, puissant and auspicious,
vanquisher of foes, this car is given to
you for your victory, by the thousand-
eyed Indra."
 
इत्युक्तः संपरिक्रम्य रथं समभिवाद्य च ।
आरुरोह तदा रामो लोकाँलक्ष्म्या विराजयन् ॥
 
Being told thus and turning round and
saluting, Rama then ascended the chariot,
illumining the worlds with his splendour.
 
तद्वभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम् ।
 
रामस्य च महाबाहो रावणस्य च रक्षलः ॥