This page has not been fully proofread.

YUDDHAKANDA
 
Then ensued an exceedingly fierce and
wondrous battle between them.
 
तदैन्द्रमस्त्रं सौमित्रिः संयुगेष्वपराजितम्
सन्धाय धनुषि श्रेष्ठे विकर्षन्निदमब्रवीत् ॥
 
361
 
Then, fixing the Indra arrow which
never fails in battle to his excellent bow
and drawing it out, Lakshmana said :
 
धर्मात्मा सत्यसन्धश्च रामो दाशरथिर्यदि ।
पौरुषे चाप्रतिद्वन्द्वः शरैनं जहि रावणिम् ॥
 
"If Rama the son of Dasaratha is
devoted to Dharma and rooted in Truth
and unequalled in valour, O arrow, kill
this son of Ravana."
 
इत्युक्ता बाणमाकर्ण विकृष्य तमजिह्मगम् ।
लक्ष्मणः समरे वीरः ससर्जेन्द्रजितं प्रति ॥
 
Saying this and drawing the straight-
speeding arrow right up to his ear, the
heroic Lakshmana let it fly in the battle-
field against Indrajit.
 
स शिरः सशिरस्त्राणं श्रीमज्ज्वलितकुण्डलम् ।
प्रमथ्येन्द्रजितः कायात् पातयामास भूतले ॥