This page has not been fully proofread.

360
 
THE RAMAYANA
 
जहि तं राक्षससुतं मायाबलविशारदम् ॥
अयं त्वां सचिवैः सार्धं महात्मा रजनीच॑रः ।
 
अभिशस्तस्य देशस्य पृष्ठतोऽनुगमिष्यति ॥
 
" Kill this Rakshasa Prince, expert in
magic powers. Accompanied by his
ministers, this wise and high-souled
Rakshasa, knowing that ground. will follow
you behind your back."
 
राघवस्य वचः श्रुत्वा लक्ष्मणः सविभीषणः ।
निकुम्भिलामभिययौ चैत्यं रावणिपालितम् ॥
 
Hearing the words of Raghava, Lakshmana
along with Vibhishana went to the sanctuary
in Nikumbhila (sacrificial ground) guarded
by Indrajit, the son of Ravana.
 
स तं प्राप्य धनुष्पाणिः सर्वलोकभयावहम् ।
ववर्ष शरवर्षाणि राक्षसेन्द्रसुतं प्रति ॥
 
Reaching that place, he (Lakshmana) with
bow in hand, rained forth showers of
arrows on Ravana's son, the terror of all
the worlds.
 
तयोः सुतुमुलं युद्धं संबभूवाद्भतोपमम् ॥