This page has not been fully proofread.

356
 
THE RAMAYANA
 
Leaping over the rampart, the great and
highly powerful Kumbhakarna, equal in
size to a big mountain, set out briskly from
the town.
 
अथ वृक्षान् महाकायाः सानूनि सुमहान्ति च ।
वानरास्तूर्णमुद्यम्य कुम्भकर्णमभिद्रवन् ॥
Forthwith the huge-bodied monkeys
attacked Kumbhakarna with upraised trees
and gigantic crags.
 
कुम्भकर्णः सुसङ्क्रद्धो गदामुद्यम्य वीर्यवान् ।
धर्षयन् स महाकायः समन्ताद्वयाक्षिपद्रिपून ।
 
The heroic Kumbhakarna, of huge size,
being highly enraged, and wielding his
gada, threw down the enemies on all sides.
 
अथ दाशरथी रामो रौद्रमस्त्रं प्रयोजयन् ।
कुम्भकर्णस्य हृदये ससर्ज निशितान् शरान् ॥
 
Then, from his terrific astra, Rama, son
of Dasaratha, let fly sharp arrows at the
breast of Kumbhakarna.
 
तस्य रामेण विद्धस्य सहसाऽभिप्रधावतः ।
अङ्गारमिश्राः क्रुद्धस्य मुखान्निश्चेरुरर्चिषः ॥