This page has not been fully proofread.

354
 
THE RAMAYANA
 
Let that be done which was counselled
by our younger brother. That course is
salutary to us. Do what you like.
 
तत्तु श्रुत्वा दशग्रीवः कुम्भकर्णस्य भाषितम् ।
भ्रुकुटिं चैव संचक्रे क्रुद्धश्चैनमभाषत ॥
 
Hearing the speech of Kumbhakarna,
 
the ten-necked Ravana knit his brows and
 
spoke to him in anger thus :-
मान्यो गुरुरिवाचार्यः किं मां त्वमनुशाससि ।
किमेवं वाक्च्छ्रमं कृत्वा काले युक्तं विधीयताम् ॥
 
Do you instruct me like a venerable
guru who teaches duty? Of what use is
this effort of words? Act as is meet now.
 
ममापनयजं दोषं विक्रमेण समीकुरु ।
 
यदि खल्वस्ति मे स्नेहो विक्रमं वाऽवगच्छसि ॥
If you love me or realise your own
prowess, rectity by prowess the mischief
done by my impropriety.
 
तमथैवं ब्रुवाणं तु वचनं धीरदारुणम् ।
रुष्टोऽयमिति विशाय भ्रातरं क्षुभितेन्द्रियम् ।
कुम्भकर्णः शनैर्वाक्यं बभाषे परिसान्त्वयन् ॥