This page has not been fully proofread.

346
 
THE RAMAYANA
 
धर्मात्मा रक्षसां श्रेष्ठः संप्राप्तोऽयं विभीषणः ।
लङ्कैश्वर्य ध्रुवं श्रीमान् अयं प्राप्नोत्यकण्टकम् ॥
 
Here is Vibhishaña, the righteous-
minded and the foremost of the Rakshasas.
The auspicious one will certainly get all
the lordship of Lanka, rid of all cobstacles.
 
न हि राज्यमधर्मेण भोक्तुं क्षणमपि त्वया ।
शक्यं मूर्खसहायेन पापेनाविदितात्मना ॥
 
It is impossible for you to enjoy your
kingdom even for a moment, aided by
fools and sinful as you are, and unable to
restrain yourself.
 
मम चक्षुष्पथं प्राप्य न जीवन् प्रतियास्यसि ॥
 
If you once come within my sight, you
can never return alive."
 
इत्युक्तः स तु तारेयो रामेणाक्लिष्टकर्मणा ।
तद्रामवचनं सर्वम् अन्यूनाधिकमुत्तमम् ।
 
सामात्यं श्रावयामास निवेद्यात्मानमात्मना ॥