This page has not been fully proofread.

342
 
THE RAMAYANA
 
एवमुक्तस्तु सौमित्रिरभ्यषिञ्चद्विभीषणम् ।
मध्ये वानरमुख्यानां राजानं रामशासनात् ॥
 
Being thus told, Lakshmana. the son of
Sumitra, consecrated Vibbishana as king,
at the command of Rama, in the presence
of the chief monkeys.
 
ततः सागरवेलायां दर्भानास्तीर्य राघवः ।
अञ्जलिं प्राङ्मुखः कृत्वा प्रतिशिश्ये महोदधेः ॥
 
Then, spreading darbha on the shore of
the ocean, Raghava lay on it facing the
east after having saluted the ocean with
folded hands.
 
स त्रिरात्रोषिस्तत्र नयज्ञो धर्मवत्सलः ।
 
न च दर्शयते रूपं तदा रामस्य सागरः ॥
 
There Rama, master of propriety and
devoted to dharma, spent three nights.
Even then the ocean-god did not show
himself to Rama.
 
समुद्रस्य ततः क्रुद्धो रामो रक्तान्तलोचनः।
समीपस्थमुवाचेदं लक्ष्मणं शुभलक्षणम् ॥