This page has not been fully proofread.

324
 
THE RAMAYANA
 
अभिशानं च मे दत्तं यथावृत्तं तबान्तिके।
चित्रकूटे महाप्राश वायसं प्रति राघव ॥
 
O highly wise Raghava, as a token was
also imparted to me as it happened the
Chitrakuta while
 
incident of the crow on
 
you were near.
 
अयं चास्मै प्रदातव्यो यत्नात् सुपरिरक्षितः ।
एष निर्यातितः श्रीमान् मया ते वारिसंभवः ॥
 
This auspicious jewel also which has been
catefully preserved by me and which came
out of the ocean, must be given to him.
 
जीवितं धारयिष्यामि मास दशरथात्मज ।
ऊर्ध्वं मासान्न जीवेयं रक्षसां वशमागता ॥
'0 son of Dasaratha, I shall support my
life only for a month more. Being in the
clutches of the Rakshasas, I shall not live
 
beyond one month.'
 
इति मामब्रवीत् सीता कृशाङ्गी वरवर्णिनी ॥
 
Thus did Sita, of emaciated body and
 
rare beauty, tell me. "
 
एवमुक्तो हनुमता रामो दशरथात्मजः ।
तं तु दृष्ट्वा मणिश्रेष्ठं राघवः शोककर्शितः ।
नेत्राभ्यामश्रुपूर्णाभ्यां सुग्रीवमिदमब्रवीत् ॥