This page has not been fully proofread.


 
SUNDARAKANDA
 
311
 
ततः स किङ्करान् हत्वा हनुमान् दर्शयन् बलम् ।
चैत्यप्रासादमुत्प्लुत्य मेरुशृङ्गमिवोन्नतम् ।
धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन् ॥
 
Then, killing the kinkaras and exhibiting
his strength, Hanuman jumped on to the
palace of chaitya (temple) which rose as
high as a mountain-peak and struck it
fearlessly filling Lanka with the sound.
 
अस्त्रविज्जयत रामो लक्ष्मणश्च महाबलः ।
राजा जयति सुग्रीवो राघवेणाभिपालितः ॥
Victory to Rama, expert in arms and
to Lakshmana of great strength. Victory
Sugriva the king, who is protected
 
to
 
by Raghava :
 
दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः ।
हनुमान् शत्रु सैन्यानां निहन्ता मारुतात्मजः ॥
 
I am the servant of Rama, the Lord of
I am
 
the Kosalas and of benign deeds.
Hanuman, the vanquisher of hostile forces
and the son of Vayu.
 
न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् ॥
 
Even a hundred Ravanas cannot match
 
me in battle.