This page has not been fully proofread.

SUNDARAKANDA
 
285
 
तथा विप्रेक्षमाणस्य वनं पुष्पितपादपम् ।
विचिन्वतश्च वैदेहीं किञ्चिच्छेषा निशाऽभवत् ॥
 
Whilst he was looking at the forest full
of blossoming trees, and searching for Sita,
only very little of the night was unspent.
 
षडङ्गवेदविदुषां ऋतुप्रवरयाजिनाम् ।
 
शुश्राव ब्रह्मघोषांश्च विरात्रे ब्रह्मरक्षसाम् ॥
 
And at that late time of the night, he
heard the holy chanting of the Brahma-
rakshasas who were experts in all the six
ancillaries of the Vedas and who had
performed the greatest sacrifices.
 
अथ मङ्गलवादित्रैः शब्दैः श्रोत्रमनोहरैः ।
प्राबुध्यत महाबाहुर्दशग्रीवो महाबलः ॥
 
Then the ten-necked and highly-heroic
Ravana of mighty arms was roused by
the sounds of auspicious instruments,
melodious to the ears.
 
विबुध्य तु यथाकालं राक्षसेन्द्र प्रतापवान् ।
अशोकवनिकामेव प्राविशत् सन्ततद्रुमाम् ॥
वृतः परमनारीभिः ताराभिरिष चन्द्रमाः ॥