This page has not been fully proofread.

276
 
THE RAMAYANA
 
उत्पतन्निपतंश्चापि तिष्ठन् गच्छन् पुनः पुनः ।
अपावृण्वंश्च द्वाराणि कवाटान्यवघाटयन् ॥
सर्वमप्यवकाशं स विचचार महाकपिः ॥
 
Leaping up and coming down, standing
here and going there again and again,
opening doors and shutting them again-
thus that great monkey searched for her
in every (conceivable) space.
 
चतुरङ्गुलमात्रोऽपि नावकाशस्स विद्यते ।
रावणान्तः पुरे तस्मिन् यं कपिर्न जगाम सः ॥
 
There was not even a four-inch space
in the inner apartments of Ravana which
the monkey did not explore.
 
अदृष्ट्वा जानकी सीताम् अब्रवीद्वचनं कपिः ॥
Not seeing Sita, the monkey spoke
these words :
 
इह संपातिना सीता रावणस्य निवेशने ।
आख्याता गृध्रराजेन न च पश्यामि तामहम् ॥
 
"Here in Ravana's mansion was Sita
said to be by Sampati, the king of
Vultures. But do not see her."