This page has not been fully proofread.

268
 
THE RAMAYANA
 
श्रूयतां मे कथयतो निलयं तस्य रक्षसः ।
अध्यास्ते नगरीं लङ्कां रावणो नाम राक्षसः ॥
Hear me tell you the abode of that
Rakshasa. That Rakshasa, Ravana by name,
dwells in Lanka City.
 
इतो द्वीपे समुद्रस्य संपूर्ण शतयोजने ।
तस्मिल्लकापुरी रम्या निमिता विश्वकर्मणा ॥
 
In an island in the sea, at a distance of
one hundred yojanas from here, the
beautiful City of Lanka was built by
Visvakarma.
 
तस्यां वसति वैदेही राक्षसीभिः समावृता ।
तत्रैव त्वरिताः क्षिप्रं विक्रमध्वं प्लवङ्गमाः ॥
 
There Sita lives surrounded by
demonesses.
monkeys, go thither
 
O
 
quickly in haste.
 
ज्ञानेन खलु पश्यामि
 
दृष्ट्वा प्रत्यागमिष्यथ ॥
 
I see through my inner vision that you
will find her and return.
 
संपातेर्वचनं श्रुत्वा हरयो रावणक्षयम् ।
हृष्टाः सागरमाजग्मुः सीतादर्शनकामिणः॥