This page has not been fully proofread.

264
 
THE RAMAYANA
 
अस्मिन् कार्ये विनिर्वृत्ते कृते दाशरथेः प्रिये ।
ऋणान्मुक्ता भविष्यामः कृतार्थार्थविदां वराः ॥
When we have performed this task and
Rama's wish is fulfilled, we shall be freed
from debt, we shall have discharged our
obligations, and we shall have attained our
desires most satisfactorily.
 
अब्रवीच्च हनुमन्तं विक्रान्तमनिलात्मजम् ॥
 
And he (Sugriva)
 
Hanuman, the
 
son
 
spoke to the heroic
of the Wind-god :
 
तद्यथा लभ्यते सोता तत्त्वमेवोपपादय ।
त्वय्येव हनुमन्नस्ति बलं बुद्धिः पराक्रमः ।
देशकालानुवृत्तिश्च नयश्च नयपण्डित ॥
 
"Do things in such a manner as to be
able to obtain Sita. O Hanuman, well-
versed in diplomacy, in you alone
are strength, intelligence, valour, a capacity
to act according to place and time,
and diplomacy.
 
ततः कार्यसमासङ्गमवगम्य हनूमति ।
ददौ तस्य ततः प्रीतः स्वनामाङ्कोपशोभितम् ।
अङ्गलीयमभिज्ञानं राजपुत्र्याः परन्तपः ॥