This page has not been fully proofread.

12
 
THE RAMAYANA
 
smoke issuing from the omentum, thus
ridding himself of his sins.
 
ततो देवास्सगन्धर्वाः सिद्धाश्च परमर्षयः ।
अब्रुवल्लोककर्तारं ब्रह्माणं वचनं महत् ॥
 
Then the gods with the Gandharvas,
Siddhas and holy sages addressed the
following weighty words to Brahma, the
creator of the worlds:
 
भगवंस्त्वत्प्रसादेन रावणो नाम राक्षसः ।
सर्वान्नो बाधते वीर्याच्छासितुं तं न शक्नुमः ॥
 
"O venerable one ! the demon called
Ravana worries all of us through his
power, on account of your boon to him.
We are unable to restrain him."
 
एतस्मिन्नन्तरे विष्णुरुपयातो महाद्युतिः ।
अजीबदबाट सर्वान् समेतान् धर्मसंहितान् ॥
 
In the meanwhile, the effulgent Vishnu
arrived and spoke to all the assembled
 
gods, intent on righteousness :
 
भयं त्यजत भद्रं वो हितार्थ युधि रावणम् ।
हत्वा ऋरं दुरात्मानं देवर्षीणां भयावहम् ।
वत्स्यामि मानुषे लोके पालयन् पृथिवीमिमाम् ।
 
Abandon
 
fear.
 
Good
 
betide you.
 
For your well-being, I shall live in the