This page has not been fully proofread.

260
 
THE RAMAYANA
 
प्रवृत्तास्सौम्य चत्वारो मासा वार्षिकसंशकाः।
नायमुद्योगसमयः प्रविश त्वं पुरीं शुभाम् ॥
 
O amiable one, the four months called
the rainy season, have begun. This is
fit
a
time for our endeavours.
(Therefore), do you enter your auspicious
city.
 
not
 
अस्मिन् वत्स्याम्यहं सौम्य पर्वते सहलक्ष्मणः ।
इयं गिरिगुहा रम्या विशाला युतमारत ॥
 
O
 
in this mountain, I
 
amiable one,
shall live along with Lakshmana. This
mountainous cave is pleasant, extensive
and with suitable ventilation.
 
कार्त्तिके समनुप्राप्ते त्वं रावणवधे यत ॥
एष नस्समयस्सौम्य प्रविश त्वं स्वमालयम् ॥
 
As soon as the month of Kartthika
bestir
comes,
yourself towards the
destruction of Ravana. O amiable one, this
is our understanding. Do you enter your
own residence."
 
अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् ।
आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम् ॥