This page has not been fully proofread.

KISHKINDHAKANDA
 
स तु रामवचः श्रुत्वा सुग्रीवो हेमपिङ्गलः ।
ननद क्रूरनादेन विनिर्भिन्दन्निवाम्बरम् ॥
 
Hearing the words of Rana, Sugriva, of
golden-yellow colour, yelled with a terrific
yell as if piercing the skies.
 
श्रुत्वा तु तस्य निनदं सर्वभूतप्रकम्पनम् ।
नगरान्निर्ययौ क्रुद्धो वाली परमरोषणः ॥
 
243
 
Hearing his roar which shook all beings,
the angry Vali, being highly incensed, came
out of the city.
 
स ददर्श ततः श्रीमान् सुग्रीवं हेमपिङ्गलम् ।
तयोरृद्धमभूद्घोरं वृत्रवासवयोरिव ॥
 
Then the auspicious Vali saw the golden-
hued Sugriva. Between them, a terrific
battle ensued like that of Vritra and Indra.
 
हीयमानमथोऽपश्यत् सुग्रीवं वानरेश्वरम् ।
प्रेक्षमाणं दिशश्चैव राघवः स मुहुर्मुहुः ॥
 
After a while, Raghava saw Sugriva, the
lord of the monkeys, weakening and looking
in all directions again and again.