This page has not been fully proofread.

8
 
THE RAMAYANA
 
यावत् स्थास्यन्ति गिरयस् सरितश्च महीतले ।
तावद्रामायणकथा लोकेषु प्रचरिष्यति ॥
 
As long as the hills stand and the
rivers flow on the surface of the earth,
so long shall the story of the Ramayana
be current in the worlds."
 
स यथाकथितं पूर्व नारदेन महर्षिणा ।
रघुवंशस्य चरितं चकार भगवानृषिः ॥
 
The venerable sage then composed the
story of the family of the Raghus, as
it was narrated before by the great sage
Narada.
 
कुशीलवौ तु धर्मशौ राजपुत्रौ यशस्विनौ ।
बिम्बादिवोद्धतौ बिम्बौ रामदेहात्तथापरौ ।
यथोपदेशं तत्त्वज्ञौ जगतुस्तौ समाहितौ ॥
 
The royal sons, Kusa and Lava, possessed
of fame and well-versed in Duty and
Truth, sprung from Rama's body like two
images taken by reflection from one original,
sang it carefully, exactly as they had been
taught :-
सर्वा पूर्वमियं येषाम् आसीत् कृत्स्ना वसुन्धरा।
इक्ष्वाकूणामिदं तेषां राक्षां वंशे महात्मनाम् ।
महदुत्पन्नमाख्यानं रामायणमिति श्रुतम् ॥