This page has not been fully proofread.

217
 
स्त्र तु तां राम रामेति रुदन्तीं लक्ष्मणेति च ।
जगामादाय चाकाशं रावणो राक्षसेश्वरः ॥
 
ARANYAKANDA
 
Then that Ravana, Lord of the Rakshasas,
taking hold of Sita who was crying, 'Ah
Rama, Rama, Lakslımana ',
went forth
 
along the sky.
 
हियमाणा तु वैदेही कंचिन्नाथमपश्यती ।
ददर्श गिरिशृङ्गस्थान् पञ्च वानरपुङ्गवान् ॥
 
Sita, being carried away and not seeing
any one who could rescue her, saw five
powerful monkeys on the top of a mountain.
 
तेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम् ।
उत्तरीयं वरारोहा शुभान्याभरणानि च ।
मुमोच यदि रामाय शंसेयुरिति मैथिली ॥
 
In their midst, the wide-eyed beautiful-
hipped Sita let fall her golden-hued silk
upper-garment and
some auspicious
ornaments, thinking perchance that they
might inform Rama.
 
स तु सीतां विचेष्टन्तीम् अङ्केनादाय रावणः ।
प्रविवेश पुरीं लङ्कां रूपिणीं मृत्युमात्मनः ॥