This page has not been fully proofread.

ARANYAKANDA
 
209
 
आर्तस्वरं तु तं भर्तुर्विज्ञाय सदृशं वने ।
उवाच लक्ष्मणं सीता गच्छ जानीहि मा चिरम् ॥
Hearing in that forest, that piteous cry,
so similar to that of her lord, Sita told
Lakshmana, go furth and investigate;
don't tarry.'
 
न जगाम तथोक्तस्तु भ्रातुराशाय शासनम् ॥
Remembering his other's command,
(Lakshmana) did not gi ven when thus told.
तमुवाच ततस्तत्र कुपिता जनकात्मजा ॥
 
Then being enraged, Sita told him thus :
इच्छसि त्वं विनश्यन्तं रामं लक्ष्मण मत्कृते ॥
 
" O Lakshmana, do you for the sake of me
desire that Rama should perish?
 
कथमन्दीवरश्यामं पद्मपत्रनिभेक्षणम् ।
उपसंश्रित्य भर्तारं कामयेयं पृथग्जनम् ॥
 
How could I desire any other person after
having obtained for my husband Rama,
blue like the blue lotus and with eyes
beautiful like lotus leaves ?"
 
इत्युक्तः परुषं वाक्यं सीतया रोमहर्षणम् ।
अब्रवीलक्ष्मणः सीतां प्राञ्जलिर्विजितेन्द्रियः ॥
 
14