This page has not been fully proofread.

ARANYAKANDA
 
203
 
impelled by Death spoke these harsh and
improper words :
 
एवं मे निश्चिता बुद्धिर्हृदि मारीच वर्तते ।
न व्यावर्तयितुं शक्या सेन्द्रैरपि सुरासुरैः ॥
 
"O Maricha, this resolution has become
fixed in my mind. It cannot be altered
by gods and asuras even with Indra (at
their head.)
 
वाक्यमप्रतिकूलं तु मृदुपूर्व हितं शुभम् ।
उपचारेण युक्तं च वक्तव्यो वसुधाधिपः ॥
त्वं तु धर्ममविज्ञाय केवलं मोहमास्थितः ।
अभ्यागतं मां दौरात्म्यात् परुषं वक्तुमिच्छसि ॥
A king should be spoken to in a
compliant_spirit, gently, for his good,
auspiciously, and with due respect. But,
you, not knowing Dharma and out of sheer
folly, desire to speak harshly to me, who
have come to you, on account of.
your wickedness.
 
गुणदोषौ न पृच्छामि क्षमं चात्मनि राक्षस
मयोक्तं तव चैतावत् संप्रत्यमितविक्रम ।
अस्मिंस्तु त्वं महाकृत्ये साहाय्यं कर्तुमर्हसि ॥