This page has not been fully proofread.

202
 
THE RAMAYANA
 
प्रमदानां सहस्राणि तव राजन् परिग्रहः ।
भव स्वदारनिरतः स्वकुलं रक्ष राक्षस ।
 
O King, you have thousands of damsels
as your wives. Be constant to your own
wives, O Rakshasa, and save your family.
रकारादीनि नामानि त्रास संजनयन्ति मे ।
अहं तस्य प्रभावशो न युद्धं तेन ते क्षमम् ॥
 
Those names that begin
with Ra
produce fear in me. I know his valour.
To war with him is not proper
 
for
 
you.
 
यदि शूर्पणखाहेतार्जनस्थानगतः खरः ।
अतिवृत्ती इतः पूर्व रामेणाक्लिटकर्मणा ।
अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः ॥
 
I already Khara at Janasthana, having
attacked (Rama) on account of Surpanakha,
has been killed by Rama to whom great
deeds come easily, tell me truly what is
Rama's fault in this ?
 
तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः ।
अब्रवीत् परुषं वाक्यमयुक्तं कालचोदितः ॥
 
To that Maricha who spoke appropriate
and salutary words, the Lord of the Rakshasas,