This page has not been fully proofread.

200
 
THE RAMAYANA
 
तस्य भार्या जनस्थानात् सीतां सुरसुतोपमाम् ।
आनयिष्यामि विक्रम्य सहायस्तत्र मे भव ॥
 
From Janasthana I shall indeed bring
away by (my ) valour, his wife, equal to
the daughters of gods. Be you my help
in this.
 
उपायशो महान् शूरस्सर्वमायाविशारदः ।
एतदर्थमहं प्राप्तस्त्वत्समीपं निशाचर ॥
 
You are a master of expedients, a great
hero, and skilled in all forms of deceit.
For this reason I have approached you,
O Rakshasa."
 
तच्छ्रुत्वा राक्षसेन्द्रस्य वाक्यं वाक्यविशारदः ।
प्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम् ॥
 
Hearing these words of the lord of the
Rakshasas, Maricha, highly wise and
well-versed in speech, replied to the King
of the Rakshasas :
 
सुलभाः पुरुषा राजन् सततं प्रियवादिनः ।
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥
 
"O King, common indeed are persons
who always speak that which is pleasing :