This page has not been fully proofread.

186
 
THE RAMAYANA
 
Entering the hermitage grounds and
saluting Agastya, equal in effulgence to
the sun, the righteous-minded Rama stood
with folded hands.
 
प्रथमं चोपविश्याथ धर्मशो मुनिपुङ्गवः ।
उवाच राममासीनं प्राञ्जलिं धर्मकोविदम् ॥
 
Taking his seat first, Agastya, the foremost
of ascetics, well versed in dharma, spoke
thus to Rama, versed in dharma and
seated with folded hands.
 
पूजनीयश्च मान्यश्च भवान् प्राप्तः प्रियातिथिः ।
इदं दिव्यं महच्चापं हेमरत्नविभूषितम् ।
जयाय प्रतिगृह्णीष्व वज्रं वज्रधरो यथा ॥
 
"You, deserving of honor and regard, are
come as a welcome guest. Receive this
great divine bow, ornamented with gold
and gems, to attain victory even as Indra
received his thunderbolt.
 
इतो द्वियोजने तात बहुमूलफलोदकः ।
देशो बहुमृगः श्रीमान् पञ्चवटवभिविश्रुतः ॥
तत्र गत्वाऽऽश्रमपदं कृत्वा सौमित्रिणा सह ।
रंस्यसे त्वं पितुर्वाक्यं यथोक्तमनुपालयन् ॥