This page has not been fully proofread.

172
 
THE RAMAYANA
 
Promising him accordingly and embrac-
ing him and Satrughna, Rama spoke
 
thus to Bharata :
 
मातरं रक्ष कैकेयीं मा रोषं कुरु तां प्रति ।
मया च सीतया चैव शप्तोऽसि रघुसत्तम ॥
Kaikeyi. Do
 
"Protect your mother
 
not give way to anger against her.
O
best of Raghus, you are pledged to this
by me and by Sita."
 
इत्युक्त्वाऽश्रुपरीताक्षो भ्रातरं विससर्ज ह ॥
 
Saying this and with eyes full of tears,
he set free Bharata.
 
ततः शिरसि कृत्वा तु पादुके भरतस्तदा ।
स्निग्धगम्भीरघोषेण स्यन्दनेनोपयान् प्रभुः ।
अयोध्यां भरतः क्षिप्रं प्रविवेश महायशाः ॥
 
Then, placing the sandals on his head,
the lordly Bharata of great fame, journeyed
in his chariot, which made a pleasant and
•deep noise, and soon entered Ayodhya.
 
ततो निक्षिप्य मातृः स अयोध्यायां दृढव्रतः ।
रामागमनमाकान्ं भरतो भ्रातृवत्सलः ।
पादुके त्वभिषिच्याथ नन्दिग्रामेऽवसत्तदा ॥