This page has not been fully proofread.

AYODHYAKANDA
 
171
 
स पादुके संप्रणम्य रामं वचनमब्रवीत् ॥
 
Bowing low to the two sandals, Bharata
said these words to Rama:
 
चतुर्दश हि वर्षाणि जटाचीरधरो ह्यहम् ।
फलमूलाशनो वीर भवेयं रघुनन्दन ॥
तवागमनमाकाङ्क्षन् वसन् वै नगराद्वहिः ।
तव पादुकयोर्न्यस्तराज्यतन्त्रः परन्तप ॥
 
"O hero, delight of the Raghus and
vanquisher of foes, for fourteen years,
wearing matted hair and bark garments,
and living on roots and fruits only, I will
await your arrival, residing in the out-
skirts of the city, with the work of
sovereignty entrusted to your sandals.
 
चतुर्दशे हि संपूर्ण वर्षेऽहनि रघूत्तम ।
 
न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम् ॥
 
O best of Raghus, if, on the day the
fourteenth year is completed, I do not see
you, I will certainly enter the fire."
 
तथेति च प्रतिज्ञाय तं परिष्वज्य सादरम् ।
शत्रुघ्नं च परिष्वज्य भरतं चेदमब्रवीत् ॥