This page has not been fully proofread.

166
 
THE RAMAYANA
 
hither. However with the desire to turn
 
you back, he told you these words.
 
इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वजः ।
पूर्वजे नावरः पुत्रो ज्येष्ठो राज्येऽभिषिच्यते ॥
 
Among all the Ikshvakus, it is the eldest-
born who becomes the king. When the
eldest is alive, not the younger son, but
the eldest is installed in the kingdom.
 
पुरुषस्येह जातस्य भवन्ति गुरवस्त्रयः ।
आचार्यश्चैव काकुत्स्थ पिता माता च राघव ॥
 
O Raghava, descendant of Kakutstha, a
man born in this world has three gurus
or objects of reverence--preceptor, father
and mother.
 
पिता होनं जनयति पुरुषं पुरुषर्षभ ।
 
प्रशां ददाति चाचार्यस्तस्मात् स गुरुरुच्यते ॥
O best of men, the father causes his
birth. And the preceptor gives him
wisdom. That is why he is called a guru.
 
सोऽहं ते पितुराचार्यस्तव चैव परन्तप ।
मम त्वं वचनं कुर्वन् नातिवर्तेः सतां गतिम् ॥