This page has not been fully proofread.

THE RAMAYANA
 
चारित्रेण च को युक्तः सर्वभूतेषु को हितः ।
विद्वान् कः कः समर्थश्च कश्चैक प्रियदर्शनः ॥
 
Who is endowed with character, who
is kind to all, who is wise and capable and
who is the one comely person?
 
आत्मवान् को जितक्रोधो द्युतिमान् कोऽनसूयकः।
कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ॥
 
Who is master of self and has conquered
wrath ? who is brilliant and devoid of
envy? whom when roused to righteous
anger in battle, do even the gods fear?
 
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ॥
 
This do I wish to hear; my eagerness
is indeed great."
 
श्रुत्वा चैतत् त्रिलोकशो वाल्मीकेर्नारदो वचः ।
श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् ॥
 
of
 
Valmiki,
 
Hearing these words
Narada, the knower of the three worlds,
being well pleased, called on him to listen,
and said :
 
बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः ।
मुने वक्ष्याम्यहं बुद्धा तैर्युक्तश्श्रूयतां नरः ॥