This page has not been fully proofread.

162
 
THE RAMAYANA
 
पुनरेवंब्रुवाणं तु भरतं लक्ष्मणाग्रजः ।
प्रत्युवाच ततः श्रीमान् शातिमध्ये ऽभिसत्कृतः ॥
 
To Bharata who was talking again in the
same strain, Rama, the graceful and highly-
honoured elder brother of Lakshmana, replied
in the midst of his relations:
 
अयाचत नरश्रेष्ठं द्वौ वरौ वरवर्णिनी ।
तव राज्यं नरव्याघ्र मम प्रव्राजनं तथा ॥
 
"Your illustrious mother asked of
the foremost of men, two boons, O foremost
of men, — the kingdom for you and banishment
for me.
 
तौ च राजा तदा तस्यै नियुक्तः प्रददौ वरौ ॥
 
The king, being constrained, gave her
then those two boons.
 
तेन पित्राऽहमप्यत्र नियुक्तः पुरुषर्षभ ॥
 
O best of men, therefore, I have been
ordered here by (our) father.
 
भवानपि तथेत्येव पितरं सत्यवादिनम् ।
कर्तुमर्हति राजेन्द्र क्षिप्रमेवाभिषेचनात् ॥