This page has not been fully proofread.

॥ श्रीः ॥
॥ श्रीमद्वाल्मीकि रामायणम् ॥
 
THE RAMAYANA
 
॥ बालकाण्डः ॥


तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् ।
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥
 
Of Narada, the great sage, foremost
among the learned, delighting in austerities
and Scriptural studies, Valmiki, the ascetic
asked :
 
को न्वस्मिन् सांप्रतं लोके गुणवान् कश्च वीर्यवान् ।
धर्मशश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ॥
 
" In this world, to-day, who is meritorious
and heroic, versed in his duties and of
grateful mind, true in speech and firm
in vows ?