This page has not been fully proofread.

॥ श्रीः ॥

॥ श्रीमद्वाल्मीकि रामायणम् ॥
 

 
THE RAMAYANA
 

 
॥ बालकाण्डः ॥
UU
 

 
 
तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् ।

नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥
 

 
Of Narada, the great sage, foremost
among the learned, delighting in austerities

among the learned, delighting in austerities
and Scriptural studies, Valmiki, the ascetic

asked :
 

 
को न्वस्मिन् सांप्रतं लोके गुणवान् कश्च वीर्यवान् ।

धर्मशश्च कृतशत्रज्ञश्च सत्यवाक्यो दृढव्रतः ॥
 

 
" In this world, to-day, who is meritorious

and heroic, versed in his duties and of

grateful mind, true in speech and firm

in vows ?