This page has not been fully proofread.

151
 
कथं नु पुत्राः पितरं हृन्युः कस्याञ्चिदापदि ।
भ्राता वा भ्रातरं हन्यात् सौमित्रे प्राणमात्मनः॥
 
AYODHYAKANDA
 
Verily, O Lakshmana, how could sons
kill father in any extremity, or brother
kill brother, one's own life ?
 
यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे ।
वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम् ॥
 
If for the sake of the kingdom you
speak such words, I shall, on seeing
Bharata, tell him : Give the kingdom to
this one (Lakshmana).'
 
(
 
अवतीर्य तु सालाग्रात् तस्मात् स समितिञ्जयः।
लक्ष्मणः प्राञ्जलिर्भूत्वा तस्थौ रामस्य पार्वतः ॥
 
Descending from the top of that Sala
tree, Lakshmana, the victorious in battles,
stood with folded hands by Rama's side.
 
निवेश्य सेनां तु विभुः पद्धयां पादवतां वरः ।
गच्छन्नेवाथ भरतस्तापसालयसंस्थिताम् ।
भ्रातुः पर्णकुटीं श्रीमानुटजं च ददर्श ह ॥
Stationing the army, Bharata the mighty,
auspicious and best of men, walked on
foot and saw his brother's leafy hut,
situated amidst the hermitages of the ascetics.