This page has not been fully proofread.

AYODHYAKANDA
 
135
 
राशः पादौ गृहीत्वा तु तमूचुर्भरतं वचः ॥
 
Touching the feet of the king, they told
Bharata these words:
 
पुरोहितस्त्वां कुशलं प्राह सर्वे च मन्त्रिणः ।
त्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया ॥
 
preceptor
Do you
 
set out speedily. A difficult task has to
be done by you."
 
"Of your welfare, your
 
enquires
 
as also the ministers.
 
स मातामहमापृच्छव मातुलं च युधाजितम्
रथमारुह्य भरतश्शत्रुघ्नसहितो ययौ ॥
 

 
Taking leave of his grandfather and
his uncle Yudhajit, Bharata, accompanied
by Satrughna, ascended the chariot and
started.
 
तां पुरीं पुरुषव्याघ्रस्सप्तरात्रोषितः पथि ।
अयोध्यामग्रतां दृष्ट्वा सारथि वाक्यमब्रवीत् ॥
 
Having spent seven days on the journey
and seeing Ayodhya in front, Bharata, the
best of men, asked the charioteer :
 
श्रुता नो यादृशाः पूर्व नृपतीनां विनाशने ।
आकारांस्तानहं सर्वानिह पश्यामि सारथे ॥