This page has not been fully proofread.

132
 
न सुहृद्भिर्नचामात्यैः मन्त्रयित्वा च नैगमैः ।
मयाऽयमर्थः संमोहात् स्त्रीहेतोः सहसा कृतः ॥
 
THE RAMAYANA
 
This proceeding has been done by me
in haste through infatuation because of a
woman; without consulting friends or minis-
ters or persons versed in the Scriptures.
 
न शक्ष्यामि विना रामं मुहूर्तमपि जीवितुम् ॥
 
Without Rama I cannot live even for a
moment.
 
हा राम रामानुज हा हा वैदेहि तपस्विनि ।
न मां जानीत दुःखेन म्रियमाणमनाथवत् ॥
 
O Rama, O Ramanuja (brother of Rama),
O pious Sita, you do not know that I am
dying through grief as if helpless."
 
इति रामस्य मातुश्च सुमित्रायाश्च सन्निधौ ।
राजा दशरथः शोचन् जीवितान्तनुपागमत् ॥
 
Lamenting thus in the presence of Rama's.
mother and Sumitra, the king Dasaratha
reached his life's end.
 
तमग्निमिव संशान्तं स्वर्गस्थं प्रेक्ष्य पाथिवम् ।
तैलद्रोण्यामथामात्याः संवेश्य जगतीपतिम् ॥