This page has not been fully proofread.

AYODHYAKANDA
 
वतोऽब्रवीन्महाबाहुर्लक्ष्मणं लक्ष्मणाग्रजः ।
कुरुष्वावसथं सौम्य वासे मेऽभिरतं मनः ॥
 
129
 
Then, the mighty-armed Rama, the eldest
brother of Lakshmana, said to Lakshmana':
.. O good one, construct a dwelling ; my
mind is bent on making our abode here."
 
तस्य तद्वचनं श्रुत्वा सौमित्रिर्विविधान् द्रुमान् ।
आजहार ततश्चक्रे पर्णशालामरिन्दमः ॥
 
Hearing these words of Rama, Lakshmana
the vanquisher of foes brought various
kinds of trees and then built an arbour.
 
तौ तर्पयित्वा भूतानि राघवौ सह सीतया ।
तदा विविशतुः शालां सुशुभां शुभलक्षणौ ॥
 
The two Raghavas, bearing auspicious
marks, together with Sita, made oblations
to the Beings and then entered the
excellent and delightful abode.
 
अनुज्ञातः सुमन्त्रोऽथ तृतीयेऽहनि सारथिः ।
अयोध्यां समनुप्राप्य नरेन्द्रमभिवाद्य च ।
सुमन्त्रो रामवचनं यथोक्तं प्रत्यवेदयत् ॥