This page has not been fully proofread.

122
 
THE RAMAYANA
 
रामः परमधर्मात्मा मातरं वाक्यमब्रवीत् ॥
Rama, the supremely righteous-minded
one, spoke these words to his mother :
 
अम्ब मा दुःखिता भूस्त्वं पश्य त्वं पितरं मम ।
क्षयो हि वनवासस्य क्षिप्रमेव भविष्यति ॥
 
Mother, do not be distressed. Look
after my father. The end of my forest-
life will certainly come soon.
 
सुप्तायास्ते गमिष्यन्ति नव वर्षाणि पञ्च च ।
सा समग्रमिह प्राप्तं मां द्रक्ष्यसि सुहृद्धृतम् ॥
 
Even whilst you are asleep, nine and
five years will lapse. You will certainly see
me on my safe return here, surrounded by
friends."
 
अथ रामश्च सीता च लक्ष्मणश्च कृताञ्जलिः ।
उपसंगृह्य राजानं चक्रुनाः प्रदक्षिणम् ॥
 
Then the grief-stricken Rama, Sita and
Lakshmana, with folded hands and after
touching the feet of the king, went round
the king.
 
तं चापि समनुशाप्य धर्मश: सीतया सह ।
राघवः शोकसमूढो जननीमभ्यवादयत् ॥