This page has not been fully proofread.

119
 
एवमुक्ताः स्त्रियस्सर्वाः सुमन्त्रेण नृपाज्ञया ।
कौसल्यां परिवार्याथ शनैर्जग्मुर्धृतव्रताः ॥
 
AYODHYAKANDA
 
Addressed accordingly by Sumantra,
at the king's mandate, all the pious ladies,
gathering round Kausalya went slowly.
स सतो राममादाय लक्ष्मणं मैथिलीं तदा ।
जगामाभिमुखस्तूर्ण सकाशं जगतीपतेः ॥
 
Then the charioteer, leading Rama,
Lakshmana and Sita, went quickly to the
proximity of the king.
 
सोऽभिदुद्राव वेगेन रामं दृष्ट्वा विशां पतिः ।
तमसंप्राप्य दुःखार्तः पपात भुवि मूर्च्छितः ॥
 
Seeing Rama, that lord of the quarters
(Dasaratha) went forward with great haste.
Without reaching him and fflicted with
distress, he fell down on the earth
unconscious.
 

 
तं रामोऽभ्यपतत् क्षिप्रं लक्ष्मणश्च महारथः ।
विसंशमिव दुःखेन सशोकं नृपतिं तदा ॥
 
Rama and the great chariot-warrior
Lakshmana came quickly to the sorrowing
king, who was unconscious on account of
distress.