This page has not been fully proofread.

AYODHYAKANDA
 
109
 
O Sita, for those who live in the forest
on short rations, must ever be content
with what they can get. Hence the forest
 
is full of distress."
 
एतत्तु वचनं श्रुत्वा सीता वचनमब्रवीत् ॥
 
On hearing these words, Sita spoke thus :
ये त्वया कीर्तिता दोषा वने वस्तव्यतां प्रति ।
गुणानित्येव तान् विद्धि तव स्नेहपुरस्कृतान् ॥
 
These evils that have been mentioned
 
by you concerning life in the forest,
 
consider them indeed to be merits when
they are exalted by your love.
 
पतिहीना तु या नारी न स । शक्ष्यति जीवितुम् ।
काममेवंविधं राम त्वया मम विदर्शितः ॥
 
A woman who is without her husband,
cannot live. Verily, O Rama, thus has it
been well taught to me by you.
 
शुद्धात्मन् प्रेमभावाद्धि भविष्यामि विकल्मषा ।
भर्तारमनुगच्छन्ती भर्ता हि मम दैवतम् ॥
प्रत्यभावेऽपि कल्याणः सङ्गमो मे सह त्वया ॥