This page has been fully proofread once and needs a second look.

कलाशिल्पानां विकृतोऽपि रेखाविन्यासः सौष्ठवं पुष्णाति चित्रकलायाः ।
आटीक्य च गदया पोथयामासिथ । 'पुथ मारणे' । द्रागविलम्बेन । कुतः?
सत्वरत्वात् । प्रतीक्षन्ते हि भ्रातरः स्वं द्रौपदी च कल्हारम् । तेन त्वर-
माणः । अतथ्यं वितथं मिथ्यात्ववचनमेव प्रवचनं येषाम् । यदि विश्वं मिथ्या
स्ववचनमपि मिथ्या । ननु न स्ववचनं विश्वम् । सत्यं न विश्वम् । किन्तु
विश्वस्मिन् । अन्यांश्चासुरान् वादेन चोन्मथ्य स्वप्रियायै प्रियतमं कुसुमं
प्रायच्छ: । हे प्रियतम प्राणेति वा ॥ २८ ॥
 
देहादुत्क्रामितानामधि-पतिरसतामक्रमाद् वक्र-बुद्धिः
क्रुद्धः क्रोधैक-बश्यः क्रिमिरिव[^१] मणिमान् दुष्कृती निष्क्रियार्थम् ।
चक्रे भू-चक्रमेत्य क्रकचमिव सतां चेतसः कष्ट-शास्त्रं
दुस्तर्क्कं चक्र - पाणेर्गुण-गण-बिरहं जीवतां चाधि-कृत्य ॥२९॥
 
(कविक.) पूर्वं भीमसेनेन हतो मणिमान्नाम दैत्यस्तद्वैरनिर्यासार्थं[^२] सङ्क-
रत्वेन जनिं प्राप्य सर्वज्ञसर्वेश्वर सर्वोत्तमत्वाद्यसङ्ख्येयकल्याणगुणाकरस्य
भगवतः श्रीनारायणस्य सर्वगुणराहित्यं जीवभावं च प्रतिपादयिष्यन्[^] तद्योग्य-
श्रुतिन्यायोपेतं कष्टशास्त्रं चकारेति कथयति[^४] –देहादिति । देहात् शरीरात् ।
अक्रमात् युगपत् । उत्क्रामितानां गदाघातेनोत्क्रमणं प्रापितानां असतां
दुष्टानां अधिपतिः । वक्रबुद्धिः कुटिलबुद्धिः । क्रुद्धः कुपितः । क्रिमिरिव दुष्टकीट
इव[^५]। क्रोधैकवश्यः कोपपरतन्त्रः । दुष्कृती पापी । मणिमान् मणिमान्नाम
दुष्टाग्रणीः । निष्क्रियार्थं स्ववैरनिरासार्थम् । भूचक्रं भूमण्डलं एत्य गत्वा ।
 
[^१] 'क्रुमुरिव' इति क्वचित् ।
 
[^२] '–निरासार्थम्' इति पा.
 
[^३] एवञ्जातीयकेषु प्रयोगेषु सर्वत्रापीच्छा भविष्यदर्थः । प्रतिपादयितुमिच्छन् कष्टशास्त्रं चकारेत्यर्थः।
एवमन्यत्रापि । भोक्ष्यमाणो गृहं गतः । भोक्तुमिच्छन् गत इत्यर्थः ।
 
[^४]. भीमावतारादनन्तरं मध्वावतारे प्रसङ्गं कथयतीति यावत् ।
'दुष्टकीटक इव' इति पा. ।