This page has been fully proofread once and needs a second look.

श्लो.
 
२६
 
याभ्यां शुश्रूषुरासी: कुरु-कुल- जनने क्षत्र-विप्रोदिताभ्यां

ब्रह्मभ्यां बृंहिताभ्यां चिति-सुख वपुषा कृष्ण नामास्पदाभ्याम् ।

निर्भेदाभ्यां विशेषाद् द्वि-वचन-विषयाभ्याममूभ्यामुभाभ्यां

तुभ्यं च क्षेम-देभ्यः सरसिज-विलसल्लोचनेभ्यो नमोऽस्तु ॥ २६ ॥

 
(कविक.) अत्र श्रीनारायण एव कृष्णत्वेनावतीर्णो व्यासस्त्वन्यो महा-

मुनिरिति'[^१] केषाञ्चिन्मतम् । तन्निरासार्थं तयोरभेदं प्रतिपादयन् तत्सेवार्थो
[^२]
भीमावतार इति प्रकटयन् तेभ्यः प्रणमति- याभ्यामिति । हे श्रीवायो, कुरु-

कुलजनने कुरुवंशप्रादुर्भावे । क्षत्रविप्रोदिताभ्याम् । क्षतात् त्रायत इति

क्षत्रम् । क्षत्रेण क्षत्रियत्वेन । विप्रेण विप्रत्वेन । उदिताभ्यां प्रादु-

र्भूताभ्याम् । चितिसुखवपुषा ज्ञानानन्दस्वरूपेण बृंहिताभ्यां प्रवृद्धाभ्याम् ।

तथा च श्रुति:– 'आ पादत आ प्रणखात्सर्व एवाऽनन्दः'"[^३] इति । सूत्रितं

च भगवता बादरायणेन- 'आनन्दमयोऽभ्यासात्' इति । अभियुक्तवचनं च
 
-
 

 

 
'सुखोल्लेखैरेव स्वरसमधुरैः साधुचरितः

'शुभस्तोमैरेव स्तुतिसमुचितैः सम्भृततनुः ।

'प्रभागुम्फैरेव प्रकृतिसुभगैः प्राप्तगरिमा

'कृपापूरैरेव स्फुटमुपचितः काकुळपतिः' इति ।
 

 
निर्भेदाभ्यां भेदरहिताभ्याम् । 'मस्त्यकूर्मवराहाश्च....' इत्यारभ्य 'नैषां भेदः

कथञ्चन' इत्यन्तेन सार्धंश्लोकत्रयेण श्रीमदाचार्यैः श्रीमहाभारततात्पर्यनिर्णये

द्वितीयाध्याये कृष्णव्यासादीनां स्वरूपाभेदः प्रतिपादितः । विशेषात् द्विव-

चनविषयाभ्यां कृष्णव्यासेति[^४] वचनद्वयवाच्याभ्याम्[^५] । अमूभ्यां मानसप्रत्य-

क्षाभ्यां उभाभ्यां द्वाभ्याम् । कृष्णनामास्पदाभ्याम् । कृष्णश्च कृष्णश्च

 
[^
.] 'महानृषिरिति' इति पा
. ।
 
[^
] 'तत्सेवनार्थम्' इति पा. 'तत्सेवनार्थम्' इति पा ।

 
[^
.] 'आ प्रणखात्सर्व एव सुवर्णः' इति प्रसिद्धोपलब्धश्रुतावानुपूर्वी । 'आपादनखात् सर्व एव' इति पा ।

 
[^
]. 'कृष्णव्यासाविति' इति तु स्वरसः पाठः ।
 
.

 
[^५]
'-द्वयविषयाभ्याम्' इति पा. ।
 
25